पृष्ठम्:आर्यभटीयम्.djvu/181

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः 5 ] ग्रहादीनां प्रकाशहेतुः १२९ कुजादीनां तु त्रयाणां नक्षत्राणां च ग्र१दुिपरि स्थितत्वाद् विम्बाधोऽर्धानि सर्वदा शुक्लान्येव दृश्यन्ते । बुधशुक्रौ तु यद्यप्यधःस्थौ तथाप्यर्कप्रत्यासत्तिवशात् विम्वाल्पतया चौं तयोविम्बं सर्वदा शुक्लमेव भवति । इति पञ्चमं सूत्रम् ।। ५ ।। | भूगोलावस्थानम ] भादिकक्ष्याभूस्थान'प्रदर्शनायाह'– वृत्तभपञ्जरमध्ये कच्यापरिवेष्टित: खांमध्यगतः । मृज्जलशिखिवायुमयो e भूगोलः सर्वेतो वृत्तः ।। ६ ॥ भानि नक्षत्राणि, तेषां पञ्जरः, कक्ष्यावृत्तात्मकस्य भपञ्जरस्य मध्येऽन्तः । कक्ष्याभिः शनैश्चरादीनां सप्तानां *कक्ष्याभिः सप्तभिः परिवृतः । मृज्जलशिखिवायुमयः सर्वतोवृत्तो भूगोलः खमध्यगतो भवति । ब्रह्माण्डकपालावच्छिन्नस्य तदन्तःस्थितस्याकाशस्य’ मध्येऽवतिष्ठते इत्यर्थः । तथा च वराहमिहिर:* —- पञ्चमहाभूतमयस्तारागणपञ्जरे महीगोलः” । खेऽयस्कान्तान्तस्थो लोह इवावस्थितो वृत्तः ॥ (पञ्चसिद्धान्तिका, 13. 1) " इति । ब्रह्मगुप्तश्च-- शशिसौभ्य'"भृगुं२विकुजगुरुशनिकक्ष्यावेष्टितो भकक्ष्यान्तः ॥ भूगोलः सत्त्वानां'1 शुभाशुभैः कर्मभि'°रुपात्तः ॥ (ब्राह्मस्फुटसिद्धान्तः, गोल० 2) इति षष्ठं सूत्रम् ।। ६ ।। TEATTEtat-1. A. om. 2. E. Hapl. om. of TG17 TUTŤ 3. A. C. om. T 4. C. E. भूसंस्थान 5. D, प्रदर्शन[म]ार्ययाह ; E. प्रदर्शनायार्यामाह 6. E. adds gathtf: 7. E. om. Ta 8. C. D. av.Tğ: 9. A. महागोल: 10. E. बुध for सौम्य i 1, D. {{afistri 12. A. C. om. af: وا۹ سس Trioه