पृष्ठम्:आर्यभटीयम्.djvu/182

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዓ 5 é गोलपादे [ गोल० [। भूगोलपृष्ठे प्राणिनिवासः ] 'भानामध: शनैश्चर' (कालक्रिया० 15) इत्यत्रोक्तस्याप्यस्यार्थस्य पुनर्वचनमुत्तरशेषविवक्षया । तमार्ययाऽऽह यद्वतू कदम्बपुष्प ग्रन्थिः प्रचितः समन्ततः कुसुमैः । तद्वद्धि सर्वसत्त्वै र्जलजैः स्थलजैश्च भूगोलः ।। ७ ।। *तथा च वराहमिहिर:* -– - सनदीसमुद्रपर्वतपुरराष्टदुममनुष्यपश्वाद्यः । प्रचितः कदम्बपुष्पग्रन्थिरिव समन्ततः कुसुमैः । इति सप्तमं सूत्रम् । ७ ।। [ कल्पे भुवः वृद्धिहासौ ] कल्पेन भुवो वृद्धयपचयप्रमाणमार्ययाऽऽहब्रह्मदिवसेन भूमे रुपरिष्टाद् योजनं भवति वृद्धिः । 'दिनतुल्ययैकरात्र्या' मृदुपचितायास्तदिह हानिः ॥ ८ ॥ ब्रह्मदिनप्रमाणं पूर्वमुक्तम्, ‘श्रष्टोत्तरं सहस्रं ब्राह्मो दिवसो ग्रहयुगानाम्' (कालक्रिया० 8) इति । तेन ब्राह्रोण दिनेन । भूमेरुपरिष्टात् सर्वतो योजनप्रमाणं वृद्धिः ॥ दिनसमया एकया' ब्रह्मणो रात्र्या" मृदुप'चिताया मलम्- 1. A. B. C. तत्तुल्य for दिनतुल्य 2. A. C. Kat व्याख्या-1. A. C. प्यन्त्यार्थस्य 2. E. adds before this eqGeria Hirai 3. A. C. D. atrtg: 4. C. ग्रहमनुयुगानां (wr) 5. A. C. forsqu'à gotif (wr.) 6. A. Reut 7. A. om. मृद् ; D. मृदोप ; E. मृदा उप