पृष्ठम्:आर्यभटीयम्.djvu/180

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቈኛ ። गोलपादे { गोल० स्माभिनोंपलभ्यते, स्वाधोऽर्ध'भागच्छन्नत्वात् । ततश्चन्द्रस्य दशॉपलक्षितोपरिबिम्बकेन्द्राद्यथा यथा तस्य प्राग्गमनवशात् पश्चादकोंऽवलम्बते, तथा तथा इन्दो: प्रकाशमानार्धकेन्द्रमपि अपरतोऽवलम्बते । तद्वशादिन्दोरस्तकाले प्रकाशमानमर्ध दशपिलक्षितविम्वार्धपरिध्यवधेरधोऽवलम्बते । तावन्मात्र विम्बपश्चार्धमस्माभिः सितमुपलभ्यते । शेषम् उपरिस्थितत्वाद् श्रप्रकभिमुखमपि न दृश्यते । एवं यावद्यावदिन्दुबिम्बार्ध सवितृकराश्लिष्टमवलम्बते, तावतावच्छुक्लश्चन्द्र उपलभ्यते । एवं यदा राशित्रयं इन्द्वकांन्तरे भवति तदा इन्दुबिम्बपश्चिमार्धं श्वेतं भवति* । ग्रस्मद्दृश्ये चार्धे पश्चाद्भागः सितो भवति । यदा षड्राशयस्तदाऽस्मद्दृश्यार्धस्य सर्वस्यादित्याभिमुखत्वात् सर्व श्वेत दृश्यते। ततः परस्तादपि विम्बपूर्वभागेनार्कप्रत्यासक्तेः पश्चिमभागात्प्रभृति श्रप्रसितमानं वर्धते यावद्दशन्तिम् । श्रप्रतोऽर्ककिरणाः जलमयचन्द्रबिम्बस्पर्शप्रतिहताः तत् श्वेतं कृत्वा ज्योत्स्नारूपेण नैशं ध्वान्तमपध्वंसति । तथा च वराहमिहिरः*- सलिलमये शशिनि रवेदीधितयो मूच्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता* इव मन्दिरस्यान्तः ॥ f (पञ्चसिद्धान्तिका, 13. 36) इांत । तदिदं शुक्लमानमानीयते । शुक्लप्रतिपदादिषु ग्रकधिस्तिमयकालिकयोः श्रर्केन्द्वोः श्रन्तरोत्क्रमज्यया त्रैराशिकम्-यदि त्रिज्यातुल्योत्क्रमज्यया स्फुटविम्बार्धं शुक्लं भवति, तदा इष्टोत्क्रमज्यया किमिति तत्कालसितमानं लभ्यते । राशित्रयाधिकेऽन्तरे ग्रधिकस्य क्रमज्याया उक्तवत् सितमानीये' इन्दुमानांधं प्रक्षिपेत् । तत्सितमानं’ भवति । षड़ाश्यधिके केन्द्रे एवमेवाऽसितमानानयनमिति । किञ्च* चन्द्रबिम्बस्थायाः समपूर्वापराया उत्तरेण यदाऽर्कः तदा उत्तरं° सितं शुङ्ग"मुन्नतं दृश्यते । यदा दक्षिणतोऽर्कः तदा दक्षिणम् । श्रप्रतोऽप्यवगम्यते रव्यायत्तंl* चन्द्रस्य शश्वेतमितिे° ।। S S TSqLLLqS S S S LLL LLLSS S SSS SSS BB q ASqSqAAAAAAAAS व्याख्या-1. E. om. अर्घ 2. A. C. om a fè 3. D. arts: 4. E. विहता 5. A. C. fàFaqqf 6. D. E. सितमानमानीय 7. D. ततस्सितमानं 8. A. C. Hapl. om. of T 9. A. C. D. E. ddừdo ; D. dd: rev. to ast 10. E. सितश्रृङ्ग 11. E. रयायत: 12. E. इबेतिमेति