पृष्ठम्:आर्यभटीयम्.djvu/168

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ሞፃዪ कालकियापादै [ কাল০ तदुत्क्रमज्यया हीनं* कर्णमण्डलविष्कम्भार्धम् । श्रधऊध्वयितं कोटिद्वितीयम्' । एवमिदमायतचतुरश्रं क्षेत्रम् । तत्राद्यन्तयोः पदयोरुच्चनीचवृत्ते केन्द्रादुपरि” कोटिफलज्यातुल्येऽन्तरे* ग्रहः । श्रप्रन्ययोरध:* तावत्येवान्तरे भूमध्याद् यावदुच्चनीचवृत्तकेन्दं तावद् व्यासार्धम् । ग्रतः' स्फुटकोट्यानयनाय कोटिफलस्य व्यासार्धे मृगादौ धनं, कक्र्यादावृणं च क्रियते । तस्याः कोटेर्भुजाफलज्यायाश्च' वर्गसमासमूलं कर्णो भवति यत्राऽविशेषो नास्ति । यत्र त्वस्ति,° तत्रेदं वैराशिकम्-यदि व्यासार्धवते इमे मन्दकर्मणि बाहुकोटिफलज्ये, कर्णवृते के इति। अविशेषकरणसद्धावश्च पूर्वमेवोक्त इति'। २४।। [ भूताराग्रहान्तरालम् ] अथ भूमेस्ताराग्रहाणा चान्तरालानयनार्थमाह”— भूताराग्रहविवरं व्यासार्धहृतः स्वकर्णसंवर्गः । कक्ष्यायां ग्रहवेगो यो भवति स मन्दनीचोच्चे ॥ २५ ॥ स्वकर्णयोर्घातः स्वकर्ण'संवर्गः तृतीयचतुर्थकर्मणोयाँ कर्णौ, तयोर्वधो व्यासार्धहृतः भूताराग्रहविवरं भवति, भूमेस्ताराग्रहाणां चान्तरालं कलात्मकं भवति । कक्ष्यायां ग्रहवेगो यः भूताराग्रहविवरव्यासार्धविरचितायां* यो ग्रहस्य जवः स मन्दनीचोच्चे भवति । तावत्प्रमाणायां कक्ष्यायां* ग्रहो मन्दस्फुटगत्या गच्छतीत्यर्थः । श्रप्रस्य चोत्तरत्रोपयोगो भविष्यति । श्रप्रत्र** शीघ्रकर्णः सकृत्कृत एव गृह्यते। तत्कारण पूर्व प्रदर्शितम्। मन्दकर्मणि अविशेषकणों गृह्यते । व्याख्या- 1. C. D. E. ज्याहीनं 2. D. ffigrifwr: ; E. fegidfa'r 3. C. वृत्तकेन्द्रादुपरि ; D. नीचकेन्द्रादुष्परि; E. वृत्तावुपरेि 4. A. C. फलज्यातुल्यम् । तदन्तरे 5. A. प्रनयोरधः (wr.) 6. D. rer 7. E. भुजांफललव्धायाश्च 8. E. Hapl. om. of q4 Taftar 9. E. ग्रविशेषकरणं पूर्वमेवोक्तमिति 10. E. चान्तरालार्थमार्ययाह 11. A. B. C. D. om. Tauf 12. E. adds abaa Tai 13. E. Hapl. om. of Ferrarif 14. A. C. 3T57: ; E. om, the word. 15. B. C. प्रविशेषो गृह्मते ; D. प्रविशेषे गुह्यते