पृष्ठम्:आर्यभटीयम्.djvu/169

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २५ ] সুন্নাৰায়হান হালাল ፃፃws) तबानयनमन्यत्रोक्तम् कोटिसाधनयुक्तोनं व्यासार्ध मृगककितः ॥ तद्वाहुवर्गसंयोगमूलं कर्णः फलाहतः' ॥ व्यासार्धाप्तं* फलावृत्त्या कर्णः कार्योऽविशेषितः ॥ (लघुभास्करीयम्, 2.6-7) इति पञ्चविशं सूत्रम् ॥ २५ ।। एवमुद्देशत: कालक्रियापादो व्याख्यातः? । | इति श्रीमदार्यभटप्रकाशे सूर्यदेवयज्वना विरचिते कालक्रियाप्रकाशः । ]' व्याख्या-1. A. कर्णफलाहत: 2. A. B. C. Ud-; E. Gap for vẹỉ 3. E. कालक्रिया व्याख्याता । 4. A. B. C. D. read only fTetföa TIT öa Teata: and E. कालक्रियाप्रकाशः समाप्त: ।