पृष्ठम्:आर्यभटीयम्.djvu/167

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २४ ] মহাজন অমাননা ፃፃሂ विषमपादादे:* प्रभृति तत्पदान्तं यावत् क्रमेण वर्धन्ते' । तत्राष्टादश । पुनश्च तस्मात् प्रदेशात्प्रभृति उत्क्रमज्या क्रमेण समपादान्तं यावत् क्षीयन्ते । तत्र चतुर्दश। अवान्तरे वैराशिकम्-यदि त्रिज्यातुल्यया विषमपदज्यया भौमस्य विषमादिपरिधिः चतुरो भागान् वर्धते,* इष्टया किमिति । लब्धं चतुर्दशसु युञ्ज्यात् । स स्फुटपरिधिः । ‘समपदे तत्पदगतोत्क्रमज्यया* त्रैराशिकम्--- यदि त्रिज्यातुल्योत्क्रमज्यया चतुरो* भागाः' क्षीयन्ते, इष्टया* कियन्त इति । लब्धमष्टादशभ्यस्त्यजेत् । शेषः स्फुटपरिधिः । एवं भौमादीनां पञ्चानां मन्दशीघ्रकर्मणोः परिधिस्फुटं" कृत्वा फलानयनं कार्यम् । प्रथ कर्णवासना-कक्ष्यामण्डले यत्र मध्यग्रह: तत्र नीचोच्चवृत्तमध्यमवतिष्ठते इत्युतम् । भूमध्यमेव मध्यं कृत्वा भूमध्यस्फुट-ग्रहान्तरतुल्यव्यासार्धेन कक्ष्यामण्डलदिशा कृतं वृत्तं स्फुटकक्ष्यामण्डलम् । तदवश्यं मध्यग्रहाक्रान्त'कक्ष्यामण्डलप्रदेशकेन्द्रस्योच्चनीचवृत्तस्य परिधिमुभयत्र भित्वा गच्छति । उच्चनीचप्राप्तिकालादन्यत्र ग्रहः तयोरेकस्मिन् परिधिभेदे' तिष्ठति, यस्य प्रतिमण्डलेनापि सम्पर्क: । तथा स्थितस्यास्य वृत्तस्य नीचोच्चवृत्तमध्यशलाकायाश्च यत्र सम्पर्कः* तत्र तु सूत्रस्यैकमग्रं बध्वा द्वितीयमग्रं#* तस्मिन्नेव चक्रार्धान्तरे बध्नीयात् । तदधऊध्र्वसूत्रम् । तस्यैव समतिरश्चीनं तत् रम् । तयोः सम्पातो भूमध्ये ।। **भूमध्याद् ग्रहावस्थितदिशि भुजाफलतुल्येऽन्तरे तस्मिन्नेव समतिरश्चीनसूत्रे सूत्राग्रं बध्वा द्वितीयमग्रं ग्रहाक्रान्ते कर्णमण्डलप्रदेशे” च" बघ्नीयात् । सा स्फुटकोटिः । पुनस्तदग्रे' ग्रन्यत्सूत्राग्रं । वध्वा स्वोच्चशलाकातो द्वितीयस्यां दिशि तावत्येवान्तरे बध्नीयात् । सा ज्यावदवतिष्ठते । तदर्ध द्वितीय*भुजा, या इह भुजाफलज्येत्यभिधीयते । ^_^ --rim व्याख्या- 1. E. पादादौ समपादादे: 2. A. B.C. वर्धते 3. A. B. C. aire 4. E. adds पुनः 5. A. C. confused: A. eretirelyqat; C. tireiteitiyar T 6. E. चत्वारो 7. A. B. C. भागान् 8. E. इष्टज्यया 9. E. एवमेव बुधादीनामपि परिधिस्फुटं 10. E. मध्यमत्रत 11. D. परिधिदेशे 12. A. यत्र यः सम्पर्क: ; B. त्रयः सम्पर्क: ; C. यत्र यः संवर्गः , 13. B. Hapl. om. : द्वितीयमग्र [...to द्वितीयमग्र] ग्रहाक्रान्ते, three lines below. 14. C. D. add tid 15. E. मण्डले 6. D. E. Om. 17. E. तदग्रेऽपि 18. C. द्वितीये; D. द्वितीया