पृष्ठम्:आर्यभटीयम्.djvu/111

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १९ ] श्रेढ़ी R चयेन गुणितम्, समुखं श्रादिना संयुक्तम्' मध्यधनं भवति । मध्यधनमिष्टेन गुणितं सर्वधनं भवति । उद्देशकः अादि द्वितयं दृष्टं श्रेढच्याः प्रवदन्ति चोत्तरं त्रीणि । गच्छः पञ्च निरुत्तो मध्याशेषे धने वाच्ये । न्यासः-श्रादिः 2, उत्तरम् ३. गच्छः 5. करणम्'-इष्टम् 5. व्येकं 4. दलितम् 2. उत्तर (3) गुणम्? 6. मुखेन 2, युक्तं* मध्यधनम् 8. एतदिष्टेनानेन 5, गुणितं सर्वधनं भवति' 40. ग्रथान्त्योपान्त्यादिधनानयनसूत्रम् मध्यधनानयनसूत्रे 'सपूर्व'मित्येतेनाधिकम् । इष्टात् पदाद यानि प्राग्व्यवस्थितानि' पदानि तानि पूर्वशब्देनोच्यन्ते। उद्देशकः-- एकादशोत्तरायाः सप्तादेः पञ्चविशतिर्गच्छः ॥ *तत्रान्त्योपान्त्यधने वद शीघ्रं विशतेश्च कियत् ॥ न्यासः-श्रादिः 7, उत्तरम् 11, गच्छः। 25. श्रप्रत्र पञ्चविशस्यैकस्य पदस्येष्टत्वात् एकमेवेष्टम् 1. एतद् व्येकम् शून्यम् 0. दलितमप्येतदेव 0. श्रत्र पूर्वपदानि चतुविंशति क्षिप्त्वा जातम् 24, उत्तरगुणितम् 264, समुखम्' 271. एतदिष्टस्यान्त्यपदस्य धनम्" । उपान्त्यधनानयने पूर्वपदानि त्रयोविशतिः 23, उत्तरगुणितम् 253, समुखम् 260. एतदुपान्त्यधनम् । विशस्य पदस्य पूर्वपदानि 19. 'एतदुत्तरगुणम्'* 209, समुखम् 216. एतद्विशस्य धनम् । व्याख्या-1. B. C. युक्तं for संयुक्तं 2. C. om. af Ruf 3. D. furd 4. D. E. třici 5. B. Long hapl. om. : Hafiqri AqąfờT I 40. to Hāferi ya fī seating rati (next page, line 9) 6. C. D. firradafiq H 7. E Hap. om. Trft (33.Tft 1 stift) që, next line. 8. A. B. 34% 9. C. rev. adds gąął 10. C. एतदुपान्त्यधनम् (wr.) 11. A. D. om. एतद् 12. E. gfurt