पृष्ठम्:आर्यभटीयम्.djvu/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

岁码 गणितपादे गणित० ढे ग्रपि वृत्तप्रमाणे पृथक् ग्रासोने संसृष्टांशपरिमाणेनोनिते तेन गुणिते च कायें । ताभ्यां' ग्रासोनयोवृंतप्रमाणयोयोंगेन विभज्य लब्धौ सम्पातशरौ संसृष्टांशशरीं परस्परतः ग्रल्पव्यासलब्धं महतः शर:, महाव्यासलब्धं ग्रल्पवृत्तस्य शर इत्यर्थः । उद्देशकः अशीतिप्रमितं वृत्तं द्वात्रिशत्प्रमितं तथा ॥ अवप्राहस्तयोरष्टौ शरमानं किमुच्यताम् ॥ परिलेख: 17 ( 纥 S 32. न्यासः-वृत्तव्यासौ 80, 32. एतौ ग्रासेन 8, श्रनेनोनौ 72, 24. ग्रासेनानेनैव 8, गुणितौ 576, 192. ग्रासोनयोग: 96. अनेन लब्धौ शरौ, अल्पस्य 6, महत: 2. एवमष्टादश सूत्रम् । १८ । [ श्रेढी ] श्रेढीक्षेत्रफलानयनमार्ययाऽऽह'- इष्ट व्येक दलित सपूर्वमुत्तरगुणं समुखमध्यम् । इष्टगुणितमिष्टधनं । त्वथवाऽऽद्यन्तं पदार्धहतम् ॥ १& ॥ श्रप्रत्र बहूनि सूत्राणि । प्रथमं मध्य*धनानयनपुरस्सरं इष्टधनानयनसूत्र व्याख्यायते । इष्टमीप्सितम् , व्येकमेकेन हीनम्, दलितमधकृतम् , उत्तरेण व्याख्या-1. B. C. तयो: 2. D. नयनमाह 3. C. मध्यग