पृष्ठम्:आर्यभटीयम्.djvu/109

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १७ ] ज्याध: k\s वृत्तक्षेत्रे ज्यावच्छिन्नयोः शरयोर्यः संवर्गः स खलु तदवच्छेदकज्यार्धस्य वगों भवति । उद्देशः-- क्षेत्रे दशविष्कम्भे द्विकाष्टसंख्यौ शरौं मया दृष्टौ । तåव नवैकमितावर्धज्ये ते क्रमाद् वाच्ये ॥ परिलेख: 16 न्यासः-शरौ 2, 8. श्रप्रनयोः संवर्गः 16. एषोऽर्धज्यावर्गः' । श्रप्रस्य° मूलमर्धज्या 4. द्वितीयस्य न्यास:-1, 9. ग्रनयोः संवगोंऽर्धज्यावर्ग: 9. ग्रस्य मूलं ज्यार्धम् 3. एवं सप्तदशं सूत्रम् ।। १७ ।।

  • [ शरानयनम ] वृत्तयोः सम्पकॅ* सति संसृष्टप्रदेशस्थज्यया' वृत्तद्वयगतशरानयनमार्ययाऽऽह*-

ग्रासोने द्व वृत्त ग्रासगुणे भाजयेत् पृथक्त्वेन । ग्रासोनयोगलब्धौ सम्पातशरौ परस्परतः ॥ १८ ॥ व्याख्या-1. D. ज्यार्धवर्ग:; E. संवर्ग: 9. ग्रार्धज्यावर्ग: 2. E. (dez, 3. B. C. D. संसगाँ 4. D. E. प्रदेशस्थजयायाः 5. D. TarraHrg Tio-w