पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ _ आर्यभटीये सभाप्यै फलम् । तत्रापि तच्छरोनं व्यासार्थं कोटिफलम् । तच्च कक्ष्यापरिधेर्भर्यधो चाझ यावदन्तरे भुजाफलज्या तावदेव कोटिफलमपि । ते(न?) पुनर न्याभ्यां केन्द्रभुअकोटिभ्यां व्यासार्धेन च उच्चनीचवृत्तव्यासार्धात् त्रैरा- शिकेनानीयेते । यदृच्चनीचवृत्तपरिधिन। षट्शितत्रयभागपरिधिना च । उच्चनीचवृत्तगतस्यैतस्य त्र्यश्रस्य कक्ष्याप्रतिमण्डलगतयोर्महतोधाकारसा स्यात् त्रैराशिकयोग्यत्वम् । आकारसाम्यं च भुजाकोठिचापयोर्धत्तांश साम्यादेव सिद्धम् । अत्र हि त्रिष्वपि वृत्तेषु स्वपरिञ्चिद्दशांश एव भुज , तद्विगुणं कंटिचापमित्याकारसाम्यं त्रयाणाम् । कथमेहोच्च- नचवृत्तपरिभागात् मध्यंरखाग्रच्छिन्नात् प्रभृति ग्रहघनमध्यान्तस्य परि धिभागस्येतरयोश्चोच्चप्रदेशात् प्रभृति मध्यमस्फुटग्रहवधिकस्य स्वस्व वृत्तापेक्षया समशस्त्रम् । तत्रायं दृतगतो न्यायः प्रथममवगन्तव्यः । कर्णात्मकस्य व्यासार्धसूत्रस्य शरानुसारिणधग्रद्वयान्तरालं हि तदर्धज्या चापम् । तत्र तयोयीसार्धयोश्चापमध्यग्रयोश्च व्यत्ययेऽपि तुल्ये एव भुजा- कट्यौ । कथं तयोर्यत्यासः । पूर्वं यत्र ज्यागं परिधौ स्पृशति तत्र चाप मध्यं कल्पयित्वा यत्र च पूर्वंशः स्पृशति तत्र जीवया अग्नं च यथा १ दा) स्यात् , तदा पूर्वं यच्छरानुसारिव्यासार्थं तद्वेदानीं कर्णत्वमापनं , यत् पूर्व कणमकं तदिदानीं शरानुसारि च । तत्र शरावशिष्टभाग एव कोटिः। एवमुभयोरपि कल्पनयोस्सुल्याकारेमव तत् त्र्यश्रम् । एवमत्रापि कक्ष्याम ण्डले यत्र मध्यरेखासंयोग(त ? स्त)प्रभृत्युच्चरेखायोगाग्रा या जीवा सापि केन्द्रभुजायैव । तत्कोटिस्तदानीं मध्यमग्रहेरेख गता । कर्णश्चोच्चनीच रेखNगतः । एवं सदेव क्षेत्रं “प्रतिमण्डलेऽपि तादृशमेव । एवमुच्चनीच वृत्तेऽपि यस्य व्यासार्धस्याग्रे ग्रहस्तद्वासार्धमुच्चनीचरेखानुसायैव । तस्य कर्णत्वेऽन्यत्राप्युच्चुंनीचरेखानुसारिणौ यौ कथं ताभ्यां समदिकंत्वमस्यापि स्यात् । या पुनः कक्ष्यामण्डलकेन्द्रात् प्रवृत्ता उच्चनीचवृत्तमध्यगामिनी मध्यमश्नहरेखा तस्यामुच्चनीचवृतकेन्द्रस्य तद्गतभुजाफलस्य च यद्विरं तत् कोटिफलम् । सा च तद्वृत्ते कोटिः । कक्ष्यामण्डलेऽपि तता कोटिः। एवं केन्द्रोच्चान्तरालकर्णस्य या पुनस्तद्भुजा कक्ष्यामण्डलँस्थमध्यग्रहात् १. ‘चघ्या', २. ‘सः । य', ३. ‘ने धू' क. पाठः . ४, 'श्वरे’ ख. पाठः ५. ‘व’, ’. ‘’म’ के, षष्ठः,