पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः। ४५ प्रभृति तदुच्चाश्रान्ता जीवैव सा । तया समानदिक्कैवेच्चनीचवृत्तगतां भु जापि । यस्या भुजाफलसंज्ञा । तत्रैकस्यां ग्रहमध्यमरेखाथक्षेत्र प्रदेशभेद एव महती कोटिश्चाल्पा च । कक्ष्यामण्डलकेन्द्रात् प्रभृति यद् व्यसबै मध्यभक्षु हान्तं तस्यां ? भिन्) चक्षुररहिते१ त) यंऽभः : स एव महती कोटिः । तस्यां रेखायां यः कशमण्डलाद् बहिर्गतो भागस्तस्मिन्नुच्चनीच वृत्तभुजाफलाशनो दक्षिणोत्तरायनस्योचव्यासार्धस्य ग्रहस्ट्रैटनस्य कोटिः । तस्माद् ऋज्व्य/मेकस्यामेव रेखय द्वावेव खण्ड कयामण्डले उच्चनीच वृत्ते च काथाः तान् तयोरेकर्दिओग्रतो विस्पष्टंमंत्र . कर्णाऽप्युभयत्र दाक्षिणोत्तरायन एव । उचस्य चान्तस्थितिकल्पनायां ततः शैत्रकरःश्यन्तरं गूहे च यदेतद् भुजाकोटितर्णक्षत्रं प्रदर्शितम् , एवमेव सर्वदाण्युच्चे चाषा तस्थे कर्णत्रयस्य दक्षिणोत्तरायतत्वं, तस्कोटीनां मध्यैमरेख दिगनुसारित्वं च । तासु वे मध्यैमरेखायामेवावस्थिते । इतरा च प्रतिमण्डलकेन्द्रात् प्रभृति ग्रहान्तपरिध्यन्तं यद् व्यासथ तस्यैकदेश एव । तत्रापि कोटिग्रेहात् प्रभु युचाग्रीवायाः शरेणेनव्यसर्धमेव । सा च मध्यरेखादिगनुसारिण्येव । प्रतिमण्डलकेन्द्रात् प्रभृति ग्रहविग्वान्तस्य व्यासार्धस्य स्फुटेरेस्त्राभावादे वैतद् युज्यते। स्फुटेरेख हिं कक्ष्यामण्डलकेन्द्राद्देव प्रवृत्ता ग्रह्चगहिनी । अतिमण्डलकेन्द्रात् प्रवृत्तायाः स्फुटग्रहावगाहिल्याः कश्थामण्डलकेन्द्रात् प्रवृत्ताया मध्येमरेखायाश्चन्मरालं सर्वत्र तुल्यमेवेत्युभयोरेकदिङ्मार्गगतत्वं, स्फुटखायास्तदुभयाग्रस्पृष्टवान् तकणंगें ये युज्यत एव । ततः केन्द्र भुजकेटिभ्यां कोटिभुजफलानअन एवं त्रैराशिकं –“ यदि यष्टयधिक- शनत्रयभागपरिधैः केन्द्रभुजेज्यैव भुजा, तदा सार्धत्रयोदशभागैमिते रवे र्चनीचवृत्ते कियती भुजेति स्वेचनीचवृत्तगतभुफलच्या लभ्यते । सैब कर्णवृत्तेऽपि मध्यमस्फुटयन्तरया । कोटिंफलस्याप्येवमेव त्रैराशिके---यदि षष्टिशतत्रयभाग इयती कोटिस्तदा सार्धत्रयेदशभागे कियती कोटिः (इति) फलं लभ्यते । प्राग्वदेव भुजफलस्यापि कर्णसाध्याभावः कर्णानुरूप वृत्तङ्कसनिमित्तः । कथं पुनरुचनीचवृत्तगतं भुजफलं कर्णमण्डलपरिध्येक- देशज्या च स्यात् । तच्च तत्कर्णवृत्ते द्रष्टव्यम् । कर्णवृतेऽपि मध्यरेखा स्फु- रेखा च यत्र स्पृशति तदन्तरालगा लिप्त एव स्फुटमध्यमान्त(२) । १. "त ’ि, ‘प्र' के . आधः३, ५. ‘‘प ३ १६ ध’’ ४, ५७ , ६. 'भे केम कोटि; ; ' थ. या ४.