पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ७ आर्यभटीये सभाध्ये टकेनोच्चनीचवृत्तमालिखेत् । तदापि तत्परिधिसंयोग एव ग्रहस्तिष्ठति । ततः प्रभृति उच्चनीचवृत्तकेन्द्रान्तं सूत्रं प्रसार्य रेखां कुर्यात् । सा भुजा कोटिफलयोः कर्णः । तत्कर्णस्योच्चनीचरेखायाश्च विप्रकर्षस्तत्र सर्वत्र समन एव । अतस्तत्रोच्चनीचदिगभिमुखत्वं मध्यरेखाया मध्यदिगाभि मुख्यं स्फुटेरेखायाश्च स्फुटदिगाभिमुख्यम् इत्येतासां तिसृणां भिन्ना एव मार्गाः । यदा पुनीहोच्चयोः साम्यं तदा तिस्रोऽप्येकीभूता एव । त थाहि-कक्ष्यामण्डलकेन्द्रात् प्रभृति प्रतिमण्डलोच्चप्रदेशप्रापिणी रेखोच रेख, कट्याकेन्द्रादेव प्रभृति तदितरभागे नीचदिानुसारिणी कक्ष्यामण्ड लापरपरिध्यन्ता रेखा नचरेख, तह्यमेकीकृतमुच्चनीचैरखोच्यते दक्षिण तरा पूर्वापरेत्यादिवत् । यदा पुनः प्रतिमण्डले परिभ्रमन् स्फुटग्रहस्तदुच्च प्रदेशगारोहति तदा मध्यमग्रहोऽपि कक्ष्यामण्डले उच्चेरखानदेशच्छिन्नं प्रदेशं गच्छति । तदा तत्र केन्द्रं कृत्वा उच्चनीचवृत्तव्यासार्धेन वृतमाः लिखेत् । तद्गतं ग्रहापि व्यसार्धमुच्चरेखायामेव निमज्जति । कक्ष्या- मण्डलान्मध्यमग्रहप्रापिणी स्फुटग्रहस्राषिणी चैकैव रेखा । तस्मादुच्चनीच रेखादिगनुसारिण्य एव मध्यमस्फुटोच्चनीचवृत्तव्यासधरेखास्तिस्रोऽपि । ततः प्रभृति क्रमेणोत्पद्यमानं विवरं मध्यमस्फुटसूत्रयोर्वर्धते । उच्चनीचरे खाया दिशोऽन्ये एव तयोर्दिश । सदाप्युच्चनीचरेखादिमार्गमेव उच्च नीचवृत्ते ग्रहम्नापि व्यासार्धसूत्रम् । तत्र यदुक्तमनुलोमगानि भन्दादिति मन्दोच्चनीचवृत्तभ्रमणं तप्रदर्शनार्थं त्रिज्यान्यफलयोगतुल्यां शलाकां कृत्वान्यफलतुल्यव्यासार्धवलयं च वेणुवेत्रादिना समवृत्तं निर्मापयेत् । तदूल्यं तच्छलाकाग्रेण संश्लेष्य तदितरदनं कक्ष्यामण्डलकेन्द्रस्थं कृत्वा भ्रामयेत् । तदा भुजाकोटिकर्णक्षेत्रं प्रतिक्षणं विक्रियमाणं कात्स्न्यैन दर्श्वम्। तत्रोच्चस्थे ग्रहे भुजाफलं न स्यात्, उच्चग्रहविप्रकर्षाभावात् । कोटैि फलं च परिपूर्णम् , उंच्चनीचवृत्तव्यासार्धमेव तदा तत्कोटिरिति । तद व्यासार्धान्यफलयोग एव कर्णश्च । तदाप्यन्यफलाविशेषणेन कणों- ऽयविशेष्यः । प्रथमानीतमन्त्यफलं तत्तत्कर्णेन इत्वा व्यासार्धेन हृत्वासं व्यासार्थं प्रथममानतमन्यफलं सदाप्यभिनुखेन कर्णफलेन हृत्वा योजयित्वा व्यासार्धेन हृत्वानीतमभिनवमन्यफलं पुनः पुनर्यासावें संयोजयेत् । तत्सं - ** १. ख्यमिने, २. ‘वव्या', ३. “नब्धं’. ४. ‘खून य’ क. पाठः ,