पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ मण्डललेखनम् । फलसाम्ये प्रदर्शिते पुनः कश्यामण्डलं स्वोच्चनीचमण्डलं चेति द्वयमेव लेख्यम् । तत्र पूर्ववत् कक्ष्यामण्डलं भ्रातेमण्डी चोच्चनीचरेखां च तत्प्रतियोगिव्यासरंखे चोभयत्र विलेख्य यावत् पुनर्बहमध्यमं कक्ष्याम ण्डले मेषादितः प्रभृतेि तावति प्रदेशे स्वोच्चनीचवृत्तव्यासार्धतुल्येन कर्क केन स्वोच्चनीचवृत्तमालिखेत् । पुनः कक्ष्यामण्डलकेन्द्रात् प्रभृतेि तदुच्च नीचवृत्तकेन्द्रप्रापिं उच्चनीचवृत्तापरपरिध्यन्तं सूत्रं प्रसार्य रेखां कुर्यात् । सा मध्यमग्रहरेखा । कक्ष्यामण्डलकेन्द्रादेव प्रभृते प्रतिमण्डलपरिधेस्थग्रहचि स्वबुमध्यान्तं सूत्रं प्रसार्ये रेखं कुयत् । सा भूग्रहेरेखा । तदन्तराल- मत्र पैराशेकेनानय मध्यमग्रहे संस्कृस्य स्फुटग्रह ज्ञेय इति तदन्तराल प्रदर्शनाय मध्ये १ध्यमग्रहरेखाग्रस्पृष्टैच्चनीचवृत्तपरािषेप्रदेशात् स्वोच्च नीचवृत्ते यावत्यन्तरे प्रहस्तत्परिध्यपरभागेऽपि तावति प्रदेशे विन्द्वं कृस्वा ग्रहघनमध्येतीद्विद्न्तरालप्रषि सूत्रं प्रसार्य रेखां कुर्यात् । तदर्थं भुजाफल ज्या । सा यत्र मध्यमरेखां स्पृशति उच्चनीचक्रेन्द्रस्य तत्प्रदेशस्य चा न्तरं कोटिः । मकरादौ कक्ष्यामण्डलद् बहिरेव सा भुज ज्येति कक्ष्यामण्ड लाद् बहिर्गतैव सा कोटिरिति कक्ष्यामण्डलव्यसबै सा कोटिः क्षेप्या । त कर्णकोट्यवगमाय भुजाफलमेव तद्भुजा । तद्वर्थयोगमूलं ग्रहकभामण्डल केन्द्रान्तरलात्मकः कर्णः । कर्यादौ पुनरुच्चनीचमण्डलगता भुजाज्या कक्ष्यामण्डलव्यासार्धग्रादध एव मध्यमरेखां स्पृशति । तत्रापि कक्ष्याम ण्डलपरिधिस्थोचनीचवृत्तकेन्द्रस्योच्चनीचवृत्तपरिधेस्थग्रहभुजायाश्च विवर मुच्चनीचवृत्तगता कोटिः । तदाप्युच्चनीचरेखायामुञ्चनीचवृत्तस्थग्रहशु जास्पृष्टप्रहस्य कक्ष्यामण्डलकेन्द्राद् यो विप्रकर्षः सैव कक्ष्यामध्यग्रहा न्तरालकर्णरय कोटिः । उच्चनीचवृत्तस्थभुजाफलमेव भुजा, तदग्रस्थत्वाद् ग्रहस्य । स पुनरविशेष्यः । तत्कर्णेन भुजाफलं कोटिफलमुच्चनीचव्या सार्धतुल्यमन्यफलं च हत्वा त्रिज्यया हृत्वा लब्धचैव तत् त्रयं श्राद्धम् । ततः पूर्वलिखितमुच्चनीचवृत्तं प्रतिमण्डलं च मार्जयित्वा कक्ष्यामण्डल केन्द्रात् तदन्यफलान्तरालें मध्यं कृत्वोच्चनीचरेखयामेव प्रतिमण्डल मालिखेत् । उच्चनीचरेखा तत्परिध्युच्चश्राषिणी कार्या । पुनः कक्ष्या मण्डलमध्यरेखायोगे पूर्वबिन्दावेव मध्यं कृत्वा तदन्त्यफलतुल्येन कर्क- ई. ‘ध्य्त: त', २, ‘ष्टस्य क. पाठः