पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
9
प्रथमप्रश्नः.

 ननु एकस्सकलविषयभोगान्भुङ्क्ते । भोगाः कर्माधीनाः । जीवस्य कर्मभोक्तृत्वं विधिरिति व्यक्तव्ये सति उपस्थितविषयभोक्तृत्वं जीवस्य, परमात्मनस्सर्वविषयभोक्तृत्वं भासते, सर्वज्ञत्वात् । उभयोः कर्मभोक्तृत्वं प्रसक्तमित्यस्वरसादाह--अन्य इति ।

 अन्यः कर्म भुङ्क्ते ॥ १९ ॥

 अन्यो जीवात्मा कर्माधिकारी सन् स्वकर्माधीनविषयभोगान् भुङ्क्त इत्यर्थः । सुकर्मणा सुखप्रदानविषयफलं भुङ्क्ते । दुष्टकर्मणा दुःखविषयकफलं भुङ्क्ते । भोगस्य सुखदुःखात्मकत्वात् । सुखदुःखानुभवो भोगः जीवस्य लक्षणं प्रतिभासितम् । जीवस्य सकलविषयानुभवत्वं प्रसज्यत इत्यर्थः । दुष्टकर्मजं शरीरे सति सत्कर्मैव सदा कुर्यादित्यर्थः ।

 परमात्मनः सत्कर्मविषयककर्मकरणत्वं विधिः । ईश्वरस्यापि यत्किंचिन्कर्मजनककर्माधिकारित्वं प्रसक्तमित्यस्वरसादाह--य इति ।

 यः कर्ता कर्मभोगी ॥ २० ॥

 राजसतामसफलप्रदहेतुकद्रव्यादनजातसुखदुःखफलं अहंकारविशिष्टकर्माधिकारिणः प्रयच्छत इति । साक्षात्कर्मणः फलावश्यंभावनिगमादित्यत आह-- कर्तेति ।

 कर्ता शरीरी ॥ २१ ॥

 यावत्कर्मकर्ता शरीरी अत्र कर्ता भवतीत्यर्थः । यत्किंचित्फलमुद्दिश्य यः कर्म करोति स शरीरीत्युक्तम् । शरीराभावादात्मन अन्न दनत्वं न योग्यमित्यस्वरसादाह-- अशरीरीति ।

 AYURVEDA
2