पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
8
आयुर्वेदसूत्रे

 यावदरोगी अभिमन्यते ॥ १५ ॥

 शोषकपोषकद्रव्यविज्ञानानन्तरं अरोगकार्यहेतुकसामग्रीभजनात् 'अहमरोगवान्’ इति व्यवसायज्ञानेन अभिमन्तुं शक्यत इत्यर्थः । यः अरोगी आत्ममनननिदिध्यासनयोगयोग्यो भवेत् तेन तत्तद्विषयगोचराणि पञ्चेन्द्रियाणि शरीरे संसृज्य अत्मानुगोचरान्तरिन्द्रियेण मनसा परमात्मा मन्तव्य इत्युक्तम् । बाह्येन्द्रियाणां बाह्यविषयगोचरत्वमप्रयोजक स्यादित्यत आह--स इति ।

 स एव भुङ्क्ते ॥ १६ ॥

  [१]अजो ह्यधिष्ठाता ॥ १७ ॥

सर्वाविषयानुभवो जीवस्सर्वमश्नुते । अत्र श्रुतिः--

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति
अनश्नन्नन्यो अभिचाकशीति ॥

इति श्रुतिरेव अत्र प्रमाणम् । इच्छति, जानाति, प्रयतते इति सर्वकार्यस्य आत्मनः आत्ममनस्संयोगस्य कारणत्वं प्रतीतम् । अतस्सर्वविषयभोक्तृत्वं जीवात्मन उपलब्धेः । तस्मात्परमात्मनाऽनुभूयत इत्याह--भुङ्क्ते इति ।

 भुङ्क्ते विषयभोगान् ॥ १८ ॥ ।। ।

 स्वप्रकाशरूपः परमात्मा सच्चिदानंदानुभवविषयवानिति तात्पर्यम् । सत्यं ज्ञानमनन्तं ब्रह्मेति सत्यानन्तज्ञानं स्वविषयानन्दात्मनः परमात्मा ।


  1. अजौ ह्यधिष्ठितो.