पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
262
आयुर्वेदसूत्रे
कटुकादिः रक्तरोगादिकषायकाण्डदेहकफावृत्तरुजापहः ।
९३
 
सर्वदेशकालदेहगतैकरसस्तत्तद्धातुगतरोगविनाशकः ।
९४
 

इत्यायुर्वेदस्य षष्ठः प्रश्नः समाप्तः.


अथ सप्तमः प्रश्नः.


एकशरीरवद्द्रव्यमेकैकभेषजम् ।
 
तिक्तरसवत्तदामयजन्यरोगहारकः ॥
 
ऊषणरसवन्मांसधातुनाशकाम्लरसस्तद्धातुमयान्[१] हन्ति ।
 
स्वादुरसैः रसासृग्धातुनाशकामयैः तद्विरुद्धकषायरसै[२]स्तद्विनाशकश्शोणितवायुरुत्पद्यते ।
 
यद्द्रव्योचितसारो यद्रसा[३]नुसरितगुणप्रधानकरसः तज्जातीयोऽन्य[४] रसप्रतिबन्धकगुणदायकः ।
 
यावद्धातुगतद्रव्योचितसारा[५] स्तज्जातीयान्यद्रव्यस्थास्तद्रसानुगुणकामयोत्पादकाः[६]
 
व्युत्क्रमैर्विरसैर्धातुरसैर्विषमैर्धातुशोषक[७] जातानिल उत्पद्यते ।
 
अप्स्वासृक्स्वादुविरसस्तद्धातुजन्यपवनजनकः ।
 


  1. न्मांसधातुनाश्याम्लधातुस्थामयान् B. न्मांसधातुनाशकाम्लरसस्थधातुस्थामयान्--A.
  2. कषायरसः-B&C.
  3. तद्रसानुसरितः--A
  4. तज्जातीयान्य--C.
  5. सारः--A. B. C.
  6. मयोद्बन्धका:--C.
  7. विरसैर्धातुशोषकजातानिल--A&C.