पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२.२.२.] तम्बी। यत्र न्युक्त कामयजु: स देश उत्कर इत्यर्थः । तथा चान्यचामुवदि- व्यत्युत्करे निवपति समान उत्कर इति। तच मागुत्करे परा- पुनातीत्यादि | अरस्ते दिवं मा स्कामिति न्युतमानीघो उज्जलि- नाभियहाति | ८ | करेन्युतं साम्वयनुरुपर्वजलिना गृहातीत्यर्थः । याजमाने ढक- रमभिग्टलमाणमिति तात्स्य्याभिप्राचं वेदितव्यम् ॥ एवं द्वितीय तृतीयं च हरति । ८ । एवं यो हरणपर्यया भवन्ति ॥ तूही चतुर्थ हरम्सर्व दर्भशेषं हरति । १० इति प्रथमा कण्डिका । • अपाररुमदेवयजनं पृथिव्या इति द्वितीये प्रहरणों अररुची मा पतदिति तृतीये। अपहतो रुः पृथिव्य देवयशन्या इति feria Sपादानी surat पृथिव्या अदेवयजन इतितृतीये । १ । हिते येन मन्त्रः प्रकरणः । तथापादानः ॥