पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ESAYA आायतबीये श्रौतसूत्रे सतम्बयजुरियनन्तरस्य कर्मणो नाम | त पुस्तदुपरा संमार्थ ॥ पूर्वधी दे देविंदतीय देशास्तम्वयजुर्हरति । ४ । वेदः पूर्वाधीत्तचापि विगत दिवतीयदेशात् । किसुतं भवति वेदितृतीचं हिला मध्यमस्व वेदितृतीयस्य पूर्वाधीदिति चावत् स्तम्बचजुरिति सतणा: पांमवो ऽभिधीयन्ते तद्योगात्कर्म च कचित् ॥ पृथिव्यै वमीसीति तचोदगग्रं प्रागयं वा दर्भ निधाय पृथिवि देवयजनीति तस्मिन्स्येन प्रहृत्याम हतो ऽररुः पृथिव्या इति स्पोन सटणान्यांसूनपादाय वज्रं गच्छ गोस्थानमिति हरति । वर्षतु ते चौरिति वेदि प्रत्यवेक्षते यजमानं वा । ५ । । वधान देव सवितरित्युत्तरतः पुरस्तावितृतीयदेश उद्द्विपदे परिमिते वा बेदेर्निवपति । ६ । वेदेशभरतो निवपति | कस्साडेदिप्रदेशादुन्तरता किथति बन्धु तरतः। पुरस्तादिदतौयदेश उदग्धिपदे उपरिमिते वा । तदु भवति पूर्व वेदितीयं दिवानन्तरदेशादुददिपदे देत ॥ वध्यति च महाषेचां चालालावादशस प्रक्रमेषु प्रायंगु करतावत्येवान्बन्युग्मया चावाल दति ॥ वि