पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीम् ॥ देवस्य त्वा सवितुः प्रसव इति स्यमादायेन्द्रस्य बाहुति दक्षिण इत्यभिमन्व्य हरस्ते मा प्रतिगामिति दया रेशाहवनीयं यजमानमाचीमपरिमितां वा प्राच वेदिं करोति । १ । गाईप्रत्याहनीययोरन्तरालमहत्त्वे ऽयाइवनौयानन्तये वेददर्शयनप रेपmeantयमिति ॥ अपरिमितमन्द: ndatकात्प्रमाणादधिक विषय इति न्यायविदः । कात्याचनश्चाह अपरिमित प्रमाणाडूय इति । तथापरिमितणन्दे संख्याया ऊर्ध्वमिति भारद्वाजः ॥ यथासनाति हर्वोषि संभवेदेवं तिरश्चीम् | २ यथासवानि हवींषि वेदिः संभवेत्संग्टतीवात्तया तिरश्चौं तिर्यवि- स्तौणम् ॥ वेदेन वेदि विविदुः पृथिवों सा पप्रथे पृथियो पार्थिवानि। गर्भ विभर्ति भुवनेषन्तस्ततो यज्ञो जायते विश्वदानिरिति पुरस्तात्स्तम्बयजुषो वेदेन बेदि त्रिः समार्छुपरिष्टाडा । ३ ।