पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीये श्रौतसूत्रे अवबार्ट रक्ष इति द्वितीये fraun आमोशो भिगृहात्ववादो घशंस इति तृतीये ऽववाढा यातु- धाना इति चतुर्थे । २ श द्वितीये निवपने न्युप्तमभिग्टलातीत्यर्थः । श्रौत्रग्रहणमव्यामोहार्थम् ॥ द्रप्सस्ते या मा स्लानिति खनिं प्रत्यवेक्ष्य स्फोन दिवसस्त्वा परन्तु गाय छन्दसेति दक्षिणतो रुद्रा इति पञ्चादादित्या इत्युत्तं- वेदि यतः पांव उपात्ताः स प्रदेशः खनिः । परिस्ाति परितः खौका- रचिन रेखादि करोति । रुद्रास्वेत्यच नापासुपदर्शनं रुद्रानुपका- ला। तांदू कोकरुद्रायैकर्मविषयमिति ब्राह्मणमसिद्धिः ॥ अपाररुमदेवयजनं पृथिव्या अदेवयजनो जहोति रुपयेोत्तमां त्वचमुद्धन्ति ॥ ४ ॥ उत्तमो त्वर्थं वेदिभ्रूमेरुपरितमो मृदम् ॥ समुइतस्याग्नीघ्र उत्करे चिर्निवपति । ५ । + इमां नराः कृणुत बेदिमेत देवेभ्यो जुष्टामदित्या उपस्थे । इनां देवा अजुषन्त विश्वे रायस्पोषा यज- मानं विशन्विति समेष्यति । ६ । 10