पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपत्ती श्रौतसूत्रे संमेव्यतीति परिश्तरणप्रेषेण व्याख्यातम् । अथवा परिकर्मिय वेदि कुर्वन्ति सौमिकेऽस्मिन् स्थादर्शनात् ॥ देवस्य सवितुः सव इति खनति हाङ्गुल व्यङ्गुलों चतुरङ्गला. यावश्याष्यी शुक्र सावत पृथमात्र रथवर्तमान सीतामात्रों प्रादेशमात्री वा पुरीष- चतीम् ॥ ७ ॥ पाणी पादस्य पश्चिमभागस्तस्य यावाsकुक्को देणस्तावखनति । पृथमा योदशाङ्गुलमिति बौधायनः । रच रथचक्रवर्म सौता फालकृष्टा रेखा | पुरोवत पुरीषं ततो यथा अवत तथा खनति ॥ नेता मात्रा अतिखनति | ८ | 'उकासु मात्रास याया मात्राहीकता तांतामतीत्य न खनtt न्यूनले तु नाती दोष इति भावः ॥ दक्षिणतो वर्षीयतों प्राक्प्रवणां प्रागुदकप्रवण पुरीषभूदा चथा दक्षिणत जनता तडासाच प्रावणा स्वात्तथा करोतीत्यर्थः ॥ तथा च श्रुतिः यथा वे दक्षिणः पाणिरेव देवख जनमिति ॥ इति facter कडिका Josia