पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यापस्तम्वीये श्रौतसूत्रे: प्राची वेधंसाबुन्नयति प्रतीची श्रोणी । १ । प्राञ्चाबुन्नयत्यभित श्राइवनीयमुन्नयत्युइति । श्रोणी च प्रतीच्या अभितः गाईपत्यम् || पुरस्तादहीयसी पञ्चायती मध्ये संगततरा: भवति । २ । होयम तनौयसौ । मनमर्न शुल्बे व्याखास्यते ॥ यन्मूलमतिशेते स्फ्येन तच्छिनति न नखेन । ३ । यत्तौषध्यादेशचनस्य मूलमतिमंते ऽतितिष्ठति पुरोषं तत्स्येन तिन नखेन सहकारिणा || यत्पुरीयमतिशेत उत्करे तन्निवपति । ४ । अतिरिष्यते ॥ आहार्यपुरोषां पशुकामस्व कुर्यात् । ५ । आहाये पुरोध देशान्तराद्यस्याः सा तथोक्का | तत्र प्रकारमाई || यत्प्राक् खननात्तत्कृत्वा यदाहरेत्तन्मन्त्रेण खनेत् || अनजाद्यदाहरेत्पुरौष तत्खननमन्त्रेण खनेत् । तदा तु ह्यङ्गुलादिनियमो वेद्याँ पुरीषे भवति ॥ शक् ब्रह्मनुत्तर परिग्राह परिग्रहीष्यामीति ब्रह्माणमा- na Far वेdि frत्तमसीति दक्षिणतः । कालसदनमसोति पश्चात् । ऋतश्रीरसीत्युत्तरतः ।७।