पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयन्तम्बी श्रौतसूत्रे । विपरीतौ परिग्राहावेके समामनन्ति । ८ । विपरीतलं सन्तव्यत्यामात्। तत्र केचिदन्ति ते अग्निना प्रा अजयन्त्रिति लिङ्गाद्यचाविहत अहवनौये वेदिस्त विपरीतrda परिग्राहावन्यचानियम इति । तत्तु न म्हघते प्रकृतौ तुल्यार्थयो- धर्मयों प्रकृतिवहिवतावपि तुल्यवत्प्राप्तेरनिवारणात् । अर्थवादे च प्राग्भागपरिग्रहाथीयाः प्रागनिमा परिग्रहस्तुतेरुभावपि परिमाहौ प्रत्यविशेषादिशेषे चोत्तरपरिग्राहे प्राग्भागपरिग्रहप्रसङ्गाच्च । तस्मा वडिक सर्वत्र ॥ धा असि स्वधा असीति प्रतीची वेदि स्वेन योयु प्यते । प्रतच प्रत्यगपवगी योयुष्यते जिम्नोन्नतरामीकरणायें घट्टथति ॥ उदादाय पृथिवीं जीरदानुरिति बेदिमनुवीक्षते गतः ॥ पश्चार्धे वेदेवतृतीयदेशे स्पयं तिर्यन्वं स्तब्ध्वा संमे- व्यति पोक्षणोरासादयेमाबहिरुपसादय सुवं च सुचय समृद्धि पत्नों सह्यान्येनोदेहीति । ११ । पञ्चार्धे वेदेरित्यादिः पूर्वाधीदेदेनित्यादिना व्याख्यातः । पाशत्यं •वेदिद्वतीय हिला मध्यम बेदितृतीयपरार्ध इत्युक्त भवति ॥ मेषस्य परार्थवादामीन एतानि कर्माणि कुर्यात् । श्रध्वर्युरेव या करोति संप्रैधे परामुपादानात् आमोधो ऽश्मानमामीश्रो इवोष- SOM BEVERAL=