पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । त्यादिवस विशेषावचनात् स्वयमात्मानमनुजानीयादिति न्यायेनात्म न्यपि संप्रैषोपपते। न चैवं प्रषानर्थक्यं कर्तृसंस्कारार्थतत्वादित्या नुपूर्वमाया इति श्रुतेश्च । तदुक्कं कात्यायनेन यथाप्रेधितमन्यः करोति पराधिकारात्स्वयं वाविरोधादिति । भारद्वाजञ्च श्रोत्र एतानि कमणि कुर्यादित्येकमध्वर्युरित्यपरमिति | बिजल- योरपि पत्नी संत्यविकारः प्रकृतावप्रतिषेधात् । न च संप्रैषस्य निवृत्तिः पनीमातिपदिकार्थसमवाये सद्गुणमंत्र्याविरोधमात्रेण मन्तवाधादुकवात जातिसंख्यावित्रत्यापि कथंचिदेकवचनोपपलेश्च । एवं च प्रकृतिमिद्धश्चैवास्य विक्रमावस्यन्हः ॥ अभिवा न संप्रै ब्रूयात् । १२ । तदा तु परामधिकारादाध्वर्यवान कर्मणि || प्रोक्षणीरभिपूर्योदस्यमा दक्षिणेन रुपयम- उपनिनीय स्वस्य वर्मन्सादयत्कृतसधस्थति देष्यं मनसा ध्यायन् | १३ | मुदचकर्षअपोहन स्काय वर्मनिति वचनात् । अस्पृष्टाः रूफोन । देव्यं यजमानशत्रुम्। पामापि शत्रुमिकत्वात् पाभानसेवाय दन्तीfate | मनसा ध्यायनिति व्याख्यातं प्राक् ॥ शत हिरसि वानस्पत्यो डिषतो वध इति पुरस्तात्ता- त्यश्चमुत्करे स्फ्यमुदस्थति हष्यं मनसा ध्यायन । १४ पुरस्ताद्वासे प्रत्यराममुदस्वति