पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९.४.२]:- आपस्तम्बीये श्रौतसूत्रे नानवनिज्य हस्तौ पाचाणि पराहन्ति । १५ । अभिस्तृशति ॥ हस्ताववनिय स्पयं प्रक्षालयव्यग्रमप्रतिशन |१६| स्फाप्रचालनमप्यवनिक्रह सोनैवेत्यचा संदे हार्थं पुनर्हस्ताब ने जनवचनम् ॥ उत्तरेणाहवनीयं मागग्रमिध्याबर्हिरुपसादयति द क्षिणमिध्यमुत्तर बर्हिः ३।१७। मतः ॥ दूति arter afण्डका । इति प्रथमः पटलः ।। पत्नीसनहन मेके पूर्व समामनन्ति सुक्संमार्जन- यदा पत्नीसंगहनं पूर्वं तदा संप्रेषनिवृत्तिः । क्रमविरोधादित्याहानु- . पूर्वताया इनि लिङ्गविरोधात् यवमयनिति सिङ्गाश्च ॥ घृताचरेतानि यति देववव्याया इति आदाय प्रत्युष्टं रक्षः प्रत्युष्टा चरात्य रत्याह बनी ये गार्हपत्ये वा प्रतितय्यानिशिता स्थ रूप क्षयशीरि- व्यभिमन्य वेदाग्राणि प्रतिविभज्याप्रतिविभज्य वा तैः स्रुचः संमाष्टिं प्राचीरुदीचीर्वोत्ताना धारयमाणः । २।