पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मस्ती ध्रुवप्राशिवहरणथोपि मह खुभिदानं प्रतितपनं च तयोरपि समाजात | प्राचौरुदीचौर्वेत्यग्र विकल्प उपभृतो ऽन्यासां तस्या उपटतमुदीचौमिति नियमात् || उपभृतमे वोदीची मित्येके । ३ । 'उपभेदोदोची' प्राचीन्या इत्येके dateसाहरित्यर्थः ॥ गोठ मा निर्मक्षमिति सुबमग्रैरन्तरता ऽभ्याकार सर्वतो बिलमभिसमाहारम् । मूलैर्दण्डम् । ४ । अमेवेदाः । अन्ततो बिलोदरम्। श्रभ्वाकारभित्याभौच मुख । अाकार संसार्टि पुन:पुनः संमत्यर्थः । सर्वतो बिलमभि- समाचार सार्वेभ्यो दिलं प्रति समात्यसमाहृत्य संमार्टि । मूदायमाप्राचीन मधस्ताप्रतीचीनं च संमार्थ तस्मा- रिटानमानि प्रत्यञ्न्यधस्तादिति लिङ्गात् ॥ वाचं प्राणमिति जुहूमग्रैरन्तरतो ऽध्याकार प्राच मध्येबीयतः प्रतीचोम्। मूलैण्डम् ॥ ५ ॥ प्राची प्रतौचौमिति क्रियापवर्गवादः । वेदाग्रमविलादारभ्यागात्मा- परिभाज्य तापलं बाह्यभागं प्रत्यगपवगै समाटि । पाण्डम् ॥ चक्षुः श्रोषमित्युपभृतभुदीचीमग्रैरन्तरतो ऽभ्याकार प्रतीची मध्येबाह्यतः प्राचीम्। मूलैर्दण्डम् । ६ उदीचौमुदगग्राम्। उदक्कनियमार्थं वचनम्। प्रतीची मधे थ्वोतः