पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५..१.] व्यापसम्बोये श्रौंटसूत्रे । प्राची विलस्य मध्यं पाश्र्श्वमुपरिभागे प्रत्यगधोभागप्राक पार्टि प्रजां योनिमिति यथा सुवमेवं ध्रुवाम् | ७ | गतः ॥ रूपं वर्ण पशूनां सा निर्मुक्षं वाजि त्वा सपत्नसाइं संमामीति प्राशिवहरणं तूष्णों वा । ८ । अनियमो ऽस्य संमार्गमकारे । यथा सुवमिति केचिदनुवर्तयन्ति । न संमृष्टान्यसंसृष्टः संस्पर्शयति । | ज्यानपात्रेषु न संयोः संसर्गः कार्य । तत्र यदि • स्वर्थयेन्युनरेव निवृष्ण सम्रजेदिति भारद्वाजः || अमेवेस्तेजिष्ठेन तेजसा निष्टपामीति पुनः प्रतितप्य पोथ्याग्रेोत्करं दर्भेषु सादयति जघनेन वा । १० । उन्कर जवनेनापरेसेत्यर्थः ॥ सुसंमार्जनान्यद्भिः संस्पर्थ्य | ११ | इति चतुर्थी कण्डिका । दिवः शिल्पभवतलं पृथिव्याः ककुभिः श्रितं तेन वयं सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेत्यमौ प्रह- रति यस्मिन्प्रतितपत्युत्करे या न्यस्यति । १ । यसैतान्यन्यत्राग्नेर्दध॑तौत्यन्यनिन्दाग्निस्तुत्यर्थेति भावः ॥