पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब आशामा सौमनमसित्यपरेण सामीनां पत्नी संतति न्ति वा । २ । (ad जमुनी यar: arः ॥ गार्हपत्यमूर्ध्वनु- पत्री बावमति वा नकातिर्थमिति भावः ॥ सौन्जेन दामान्यतस्तः पाशेन योकण वाभ्यन्तरं | बखाव्यवदित शरीरे ॥ area बासमोऽभ्यन्तर न वासो ऽभितनह्यति । अभिसंनद्धतीत्येके । ५। aret मिसेमातीत्यस्य वैक सिद्धबाभिसंन अतीत्यनेन विकल्पथी अनुवादः || उत्तरेण नाभि मिष्टव ग्रन्थिं कृत्वा प्रदक्षिणं पर्यू दक्षिणेन नाभिमवस्थाप्योपोत्यायाम गृहपत उप मा जयखेति गाईपचमुपतिष्ठते । ६ । पत्नीकर्मी येतानि ध्वर्यतु योत्रान्ते मार्ग प्रतिमुच्य विरमति || निटकः शिखाशतिर्यन्थिः । तं दक्षिणेन नाभि नयात प्रदक्षिण गोलावस्थापयति न तु अथव्यम् ॥ देवानां पत्नीरुप मा हृयध्वं पत्नि पत्येष ते लोका नमस्ते अस्तु मा मा हिंसीरिति देवपत्नीरुपतिष्ठते । ७।