पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाबी श्री | अपरेण गाईप देवtari खोकन ता उपतिष्ठते ॥ तस्मादेशादपत्रम्य सुमजसस्ता व्यमिति दक्षिणत उदोच्छुपविशति । ८ । देशाइक्षिणत उदीच्यन्वात इति ब्राह्मणव्याचियासयोकं तस्साशा- • दपकम्येति । दक्षिणतः कस्य । तस्यैव देशस्य ततो ऽन्यस्थानुपादा- नात् ॥ उक्रं च हिरण्यकेशिना दक्षिणत: पञ्चामाईपत्यस्थोदीच्युप- विभतीति ॥ इन्द्राणोवा विधवा भूयासमदितिरिव सुपुजा । स्थूरि त्वा गाईपत्योपनिषदे सुप्रजासत्वा येति जपति ।। युक्ता ने यज्ञमन्वासाता इति यजमानः संप्रेष्यत्ति पनौमिति शेषः। संतहमादि: मप्रैषान्तो विधिः पनीसंस्कारखात्म fasarada || बच्चाज्याभ्यां दर्शपूर्णमासाभ्यां यजत इति विज्ञायते इति पञ्चमी कडिका ।