पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयसम्मीदे श्रौतसूत्रे । तथैव अक्षणैकरणादोनि। एवं व पदार्थीनुसमय एवं सर्वचा- भिमत इत्युक्तं भवति ॥ तचार सत्याषादः संयुक्तानि कापवाणि यथावदानप्रदाने उद्दपननिष्पवने चेति । मौमांसकाचाद्धः संयुक्ते तु प्रक्रमान्तदन्तं स्यादितरस्य तदर्थवादिति ॥ .. यानि विभवन्ति सत्तानि क्रियन्ते | २ | तत्र यानि कर्मणि सत्कृतान्येव सर्वेषानुपकाराय प्रभवन्ति तानि सहदेव क्रियन्ते । न. वे कैकस्य | यथा पर्यनिकरणादीनि बहुवच- नात्प्रोचणादीनि च भवाणि ॥ उत प्रथस्खोर ते यज्ञपतिः प्रथतामिति पुराडाशं प्रथयन्सर्वाणि कपालान्यभिप्रथयति | ३ | यथा त्रीणि कपालान्य भितिष्ठति पुरोडाशस्तथा प्रथयतीत्यर्थः ॥ अतुमनपूषाकति कूर्मस्येव प्रतिकृतिमश्वशफमार्च करोति । ४ । अनुषः । अनपूपाक्कतिर्न सापूपवदतिनौचः । किं तु यथायं कूर्मय प्रतिकृतिरिव भवति तथा करोति । ते ऽपश्चन्युरोडाशं क भूतमिति कुमीकृतिसंस्तवादिति भावः ॥ शफः खुरः ॥ यावन्तं वा मन्यते । ५१ यावन्तमिव्यायाः शेषकार्याणां च पर्याप्त मन्यते तावन्तमिति फरसाणविकल्पः ॥ तं न सचा पृथ् करोतीत्येके । ६ ।