पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चपलम्बी श्रौतसू २५.० तमुशात्प्रमाणात्सचा मृयुमत्यर्थं पृथं न कुर्यात् । अत्तु पार्थ संमतमित्येक मन्यन्त इत्यर्थः ॥ त्वयं गृह्णीघेत्यभिः क्ष्णीकरोत्यनतिक्षारयन् ।७। अनतिचारयन्यथा पुरोडाशमतीय नापः चरन्ति तथा ॥ अन्तरित रक्षो इन्तरिता अगत्य इति सर्वाणि हवधि चिः पयोग कृत्वा देवरुवा सविता अपयत्वि- त्युमुकैः परितपति । ८ । परित उल्मकमयनं पर्थनिकरणं तद्दोहयोरपि करोति सर्वोत बचनात् । तथा च भारद्वाजः पर्यशिकरणकाले दयुपदधातीति तत्र पहावाहवनौये हवि:श्रपर्ण भवति तदापि मातदरहस्य माईस्थानाधिना पर्वशिकरण सामर्थ्यीत्। परितपति परित- स्तपति पुनरोडाशम् ॥ अमिस्ते तनुवं मातिधागिति दरभिन्लयति ज्याले अभिश्वतयत्युपरि ज्वमयति । वाले चैलणादिभिः ॥ अविदहन्तः श्रपयतेति याचं विस्तृजते । १० । • तामभिवासयन्वित इति प्रागुकस्य बाविसर्गस्थायं कालः प्रदर्श्यते सामभिवामयनिति मतणायै । भमानाभिवासनात्पूर्वकालस्य लक्षणे - भवति । संषोमाग्रीषं प्रत्यविवचितबहुवचनस्तस्यैवोत्तरच विधानात ॥