पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पायसम्बी श्रौतसूत्रे । अधिश्रयतीत्यन्वयः । उत्तरत्वमुत्पत्त्यपेक्षया हविषाम् । एवमितिः मन्त्रातिदेशः ॥ एवमनुपूर्वण्येवैधत ऊर्ध्व कर्मणि क्रियन्ते । ८ । अधियणदृर्ध्वं ये संस्काराः प्रथनादयस्ते ऽप्येषु पुरोडाशेध्वेवमधि- प्रयोक्तेनोत्पत्तिक्रमेणैव कर्तव्याः । एस्विति बडवचन मैन्द्रामापेक्षया समानथाय व्यायः सर्वहविषां विशेषत्वभावात् । तेन हविर्गणेषु चरुदोहादिव्यतिषङ्गे ऽयुत्पत्तिकसेणैव हविःषु संस्कारा भवन्ति ॥ अत ऊर्ध्वमिति चातः पूर्वमविभक्तवाद्धविषामानुपूर्व्यासंभवादुक्रं न तु तत्र न्यायत्वात् । अतो विकृतिषु सति संभवे पूर्वचाप्ययमेव न्यायो इटव्य: यथा नानावजादिषु निरुताभिगनादौनाम् ॥ मुत्पतिक्रमेण हविःषु संस्काराणं प्रवृत्तित एवं संस्काराः कि काण्डानुसभयन्यायेनैकैकत्र काण्डशः काया; उत पदार्थानुसम 'अन्यायेनकेकः संस्कारः सर्वेषु परिनिष्ठापनीय इत्यपेक्षायामभिमत न्यायं दर्शयति ॥ इति efant afण्डका । समानजातोयेन कर्मणैकैकमपवर्जयति । १ एकविश्विनोदित एको व्यापार समानजातीय कर्म । तस्य बहुषु कियमाणस्थ व्यक्तिनानात्वात्ममा जातीयत्वाभिमानः 1 तेक इविरभुभमेत्यापवर्जयति निर्वृत्तार्थं करोति । न तु भित्रणात येरने- करेके कमित्यर्थः । तद्यथा प्रथमय ला प्रथन द्वितीयय करोति