पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. २४.७.] आपस्तम्बीये श्रौतसूत्रे | . नाइविकार इति वाच्यं प्रोक्षणादिमन्त्रस्वरूपतथा तत्तुल्यन्याय तथा च तैरेव व्याख्यातविकारत्वाचनाच बौधायनेन यथाम्रो लामो षोमाभ्याममुभा इति ययादेवतमिति ॥ अन्ये तु जनयत्यै त्या संयौ मोत्यन्तं संयवनमन्त्रभिट्टा शेषं विभकाभिमर्श सौण मन्त्रेण सह विकल्पयन्ति । नायं सूत्रकृता अभिप्रायः अथग्विनियोगात् । कथं चावमाचार्यः । कार्येनेतं मन्त्रसमानायं विनियुञ्जाना मन्त्र- नेक भ्रंशितवामिति संभावयामः | तस्मात्सूकमैकमन्त्येण विकर्तव्य- मिति । तदर्थं प्रयोगात्मा। जनयत्यै त्वा संयौम्यग्नये लाग्नीषोमा- न्यामिन्द्राय वैधायेत्यादि । भखस्व गिरो ऽसीति सर्वमेकं पिण्ड का ततो विभज्य हौ antar retirefere वाभिमर्शने नियस्छति ॥ वैन्दधसमानतन्त्रले तु पुरोडाशमले यथाभागमित्या- दिन्यायेन विभज्योत्तमयोरेव देवतोपदेशनं करोति माग्नेयस्य "तथा न केवलानेयाभिमर्शनं विभागाभावात् ॥ इदमहं सेनाया अभीत्वर्यै मुखमपाहामीति वेदेन कपालेभ्यो ऽङ्गारानपोह्य धर्मो ऽसि विश्वायुरित्याग्ने पुरोडाशमष्टासु कपालेष्वधिनयति । ६ । अपोहने कपालेभ्य इत्य विशेषवचनादधियो ऽष्टासु कपाले विति विशेषणाचोत्तरस्मादपि कपालयोगादङ्गारानपोह्य ततो अधि- मानेयस्य | तथा दक्षिणमादपोच्योत्तरस्मादपोहतो त्येव सत्याषाढः । तत्र प्रतिकपालयोग मन्त्राभ्यांसा देशभेदादसंभवात ॥ एवमुत्तरमुत्तरेषु । ७ ।