पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापरतावीये श्रौतसूत्रे | १. २४.५. • देविका देवसुवा स्ववीत्यादि सहिषयो ऽयं विधिः ॥ किमर्थ- स्तर्हि वाशब्दः। प्रणौताभिर्विकल्पार्थः । तदर्थमघः प्रणीय ताभिवी संयोत्यन्यामित्यर्थः । सत्यापाढत्वाई यदि प्रणीता नाधिगच्छेदि- व्यापदर्थो बाद इति ॥ नावापामभिमन्त्रणमुत्पूयाभिनन्त्येत्यन्यच विशेषवचनात् । वरुषु अपणार्थीन्यथाज्यदधिपयांसि यथार्थमूहे- नोत्पूय सपवित्रायां स्थास्यामानीय तेषूत्तांवरव्यानावपति पवि चवत्याज्ये कणाभावपतौति लिङ्गात् | as terroriपणा थग्यो हेनोत्पवनमभिमन्त्रणं चाह सत्याषाढी यथा देवस्खा रवि- तत्पूनात्युत्पवनं संनमति पयो देवाग्रेजयेग्मग्र इत्यभिमन्त्रण- मिति | पटते मेदौयमि वाज्यमानयतीति बौधायनः ॥ सुवेण प्रसीताभ्य आदाय वेदेनोपयम्य समायो अमितेति मिष्टेष्ठानोयाद्भिः परि मजाता इति तप्ता- भिरनुपरिसाव्य जनयत्यै त्वा संयोमीति संयुत्य म शिरो ऽसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति भिव्य समौ fuest कृत्वा यथादेवतमभितीदम मेरित्यामेयम्। इदमनीषोमयोरित्यभीषोमीयम् । ५ । परिक्षाव्य परितः सिक्का संयुत्य पिटान्यपच मेलयित्वेत्यर्थः ॥ तन्तु संयवनमन्त्रो ग्रीषोमान्थामित्यन्त उत्तरस्थादिनेति न्यायात् । ५ च देवतादिभेदे प्रोक्षणादिमन्नवद्यथादेवतं विकर्तव्यो ऽन्यथा सिविरोधात्। स चार्थवादव समवेताभिधायित्वादमये लामो- पोमाभ्यामित्याच व्यावच्या इति श्रुतेश्च । म च यथादेवतमित्यव Paper &