पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. २४...] आपरतबीय श्रौतसूत्रे | Karad Frered st: utarted starift प्रणीताभिः संयो- तीति वचनादासामयि संघवनार्थत्वाच । लौकिकtra star ॥ अत्र गोमतीक्षणादिविधिना प्रातदहं दोहयति। व्याख्याता अपणाग्निः ॥ इति नयोविंशौ कण्डिका । इति सप्तमः पटलः ॥ प्रक्षालितायां पात्यां निष्टतोपवातायां पविषवत्यां पिष्टानि संवपति देवस्य त्वेत्यनुद्रुत्यामये जुष्टं संवपा- मोति यथादेवतं चिर्यजुषा तूष्ण चतुर्थम् ॥ १ ॥ शुद्धायामपि तदानीं प्रचालितार्था टिपमेन रुष्काया पाया कृष्णाजिनात्पिानि संवपति शेषस्तु व्याख्यातः ॥ संवपन्चाचं यच्छति तामभिवासयन्विस्सृजते । । वक्ष्यति पुराडाशे भमाइतीति तदभिवासनमित्युच्यते भस्मना- भिवासयतौति ब्राह्मणानुकारात् ॥ प्रोक्षणीवत्पिष्टान्धुन्यूय प्रणीताभिः संयाति । ३ । संयौति मिश्रयति ॥ अन्या वा यजुषोन्यूय यदि प्रणीता नाधिगच्छेत् । ४ । यानि प्रणीतारक्षिततन्त्राणि प्रसङ्गोनि प्रणीतापेक्षाणि कर्माणि यथा सामविधे पशौ पशुपुरैराडाशः सौमिकेषु पशुषु भवनौया