पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसबीये वसूत्रे | एवमुत्तर कपालयोगमुपद्धाति । २ । एवमङ्गारभिर्वर्तनादिना विधिनोपदधाति । तन्त्रमुपवेषादानं विभु- [१२३. ६. अपि वा मध्यममुपधाय सव्यस्य पाणेरङ्गुख्यामिनि- धाय निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले ऽङ्गारमत्यापाय धर्चमसीति तस्मादपर रुणमसीति: तस्मात्पूर्व यथायोगमितराणि । ३ । अभिनिधायावपौद्य ॥ तस्थतस्याङ्गुल्याभिनिधानमनाराधिवर्तनं च बाज समेयिनः समामनन्ति । ४ । 1 मस्तस्य प्रतिकालमित्यर्थः ॥ चित स्थोर्ध्वचित इत्यूर्ध्वमान्य उपदधाति तूष्णों वा । ५ उत्तरकपालयोगविषयो ऽयं विधिः। प्रथमे ऽसंभवान्तनाग्रेयवि- कारेषु म भवति । तत्र तु कपालाधिको समश: प्रतिविभज्येति न्यायनाशनासेव मन्त्राणं प्रतिविभागः || भृगूणामङ्गिरसां तपसा तथ्यध्यमिति वेदेन कपाले- धङ्गारानध्या मदतीरधिश्रयति । ६ अङ्काराध्यूइनस्थ अतिकपालयोगमासिः। पता मदन्य इत्या-