पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

..२३. १.] आपस्तम्बीये श्रौतसूत्रे | अन्त्रिस्थाग्निलिङ्गa sft कर्मder Haत उपवेष एवाभि- मन्नान्वयमईति कर्मान्तरानुपादानात् । न च लिङ्गविरोधत स्यैवाग्निप्रेरकस्याग्निवदुपचारात् ॥ तथा चैतं मन्त्रमुपवेवादान एवं सत्याषाढो विकल्पितवाम् ॥ निवर्त्य निष्कृय दक्षिणमवस्थाप्य निर- स्वादन्य दक्षिणतो अवस्थाप्य || निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले द्वार- सत्याधाय धर्जमसीति पूर्व द्वितीयं संस्पृष्टम् । धरुणम- सीति पूर्वं तृतीयम्। चिदसि विश्वासु दिक्षु सीदेति मध्यमादक्षिणम्। परिचिदसि विश्वासु दिक्षु सीदेति मध्यमादुत्तरम् । ३ । उपद्धातौति शेषः ॥ • यथायोगमितराणि । ४ । अतः पराणि यथायोगमुपदधाति यथा पुरोडाशप्रतिष्ठापनयोग्यो. योगः संपद्यते तथेत्यर्थः ॥ इति द्वाविंशी कण्डिका । मरुता शर्धो ऽसीति षष्ठम्। धमासोति सप्तमम् । चित स्थेत्यष्टमम् । १ । गतः। न्युजानि सर्वाष्टुपधेयानि उत्तानेषु कपालेव्यधिश्रयतीति कचिमुकदर्शनात् ॥