पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दासी पिनष्टि पत्नी वा ते अपि कृष्णाजिन एवं पिंटः || श्रौतसूत्रे | ८ अपि वा पत्यवहन्ति श्रद्रा पिनष्ट || ग्रल्या; फलौकरणावघातमुका तत: पेषणे sपि दास्या मह विकल्प । अनेन पुनःपेषणे दांम्या नियमाव । पत्य घातमेव करोति न घेवणं तत्तु शूद्रा दास्येव करोति ॥ xraafant कण्डिका । इति षछः पटलः || आहवनीये गार्हपत्ये वा हवींषि अपयति । १ अधिकारादौषधहविर्विषयो ऽयमग्निविकल्पः । इवोषीति बडवचन- मैन्द्रानापेक्षया| समाचयोपदेशातिदेशाभ्यां गाईपत्य एवं व्यव मिठते श्रपणम् ॥ इष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय रक्षसः पाणि दहाहिरसि बुनिय इत्यभिमन्व्यापाने इग्निमामाद् नहीति गार्हपत्यात्प्रत्यश्चावरौ निर्वर्त्य क्रियाद सेघेति तयोरन्यतरमुत्तरमपरमवान्तरदेशं निरस्या देव- यज्ञं बहेति दक्षिणमवस्थाप्य ध्रुवमसीति तस्मिन्मध्यमं परोडाशकपालमुपद्धाति । २ । ..