पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मस्तन्वीये श्रौत्रे । संस्थायाः स्थfast ऽन्तः कुम्बम् ॥ पूर्ववदनुत्सर्गः | ४ | उल्लूखलादिवदुत्तरोत्तरस्य मितस्य शम्यादेवीमेनानुत्सर्गः ॥ वस्थ मधुमन्त इति तण्डुलानभिमन्त्य देवस्य स्वेत्यमुद्रुत्यामये जुष्टमधिवपामीति यथादेवनं दृषदि सगडुलानधिबपति चिर्यजुषा तूष्ण चतुर्थम् ॥ ५॥ अधिवपनमन्त्रः प्रोक्षणमन्वेष व्याख्यातः । तद्यथाग्नये जुष्टमंधिव- -पान्योषोमाभ्यामिन्द्राय वैटधाय धान्यमसि धिनुद्दि देवानि- त्यादि यादन्तः सत्पेर्छु शक्यन्ते तावतोऽधिवपति ॥ प्राणाय न्वेति प्राचीमुपला मोहत्ययानाथ त्वेति प्रतीचीं व्यानाय वेति मध्यदेशे व्यवधारयति प्राणाय त्वापानाथ त्वा व्यानाय त्वेति संततं पिनष्ट | ६ | दोघीमनु प्रसितिमायुषे धामिति प्राचीमन्ततो 'ऽनुप्रोच देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति कृष्णाजिने पिष्टानि प्रस्कन्दयित्वादन्येन वश्चक्षुषावेश इत्यवेक्ष्यासंवपन्ती पिंषाणूनि कुरुतादिति संप्रेष्यति।७। भ्रमंत्रपन्तौ दुषदि तण्डुखानसंगतानावपन्तौ पिंष पिण्डपिष्टानि नाणूनि कुर्वित्यवशिष्टतण्डुखार्थः पत्न्या दास्खा वा प्रैषः ॥