पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घामबीये श्रौतसूत्रे | [१.२०.११. परापूतं रक्षः परापूता अरात्य इत्युत्करे परा- पुनाति । ७ । पेशपवनं व्याख्यातम् ॥ प्रविद्धं रक्षः पराक्षाता अमिचा इति तुषान्प्रस्कन्द- तो अनुमन्यते । ८ 1 मध्यमे पुरोडाशक्पाले तुमानाष्य रक्षमा भागो ऽसीत्यधस्तात्कृष्णाजिनस्योपवधयुत्तरमपरमवान्तर दे- प्रथमोपधेयस्थापि कपासयोगे ममभाविवादस्य मध्यमववादः | पुरेण्डावाल इति वचारोडा प्रयुक्तेनैव कथालेनापव- पति । अवान्तरदेश को देश प्रति । A हस्तेनोपयपतीति बहुचद्राह्मणम् । १० । हस्तकपालविकल्पः पुरेरोडाशतन्त्रेषु | चवीदितो तु इसो व्यवति - हते कपास्वाभावात् ॥ 'अद्धिः कपालं संस्पर्थ्य प्रज्ञातं निधायाप उपस्पृश्य वायुवी वि विनकिति विविष्य देवो वः सविता हिर- पाणि प्रतिष्ठात्विति मात्यां तण्डुलारप्रस्कन्दधि- त्वादन्थेन यशक्षुषावपश्यामि रायस्योषाय वर्चसे सुप्र जाल्वाय चक्षुषो गोपीथायाशिषमाशास इत्यवेक्ष्य चिकनीकर्तवा इति संप्रेष्यति । ११ ।