पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीये श्रौतसूत्रे । तुषोषवस्थ राजमलादेव सिद्धे उपायुपस्पर्धनवचनं क्रमार्थम् तथा यदेव रक्षसाळुपकारकं तदेव राक्षवं न तु रक्षा संबन्धमात्रा- दिति ज्ञापनायें । अतः परापवमादौ न भवति । विवेक- करणे व्याख्याते । पिलोकर चिः कर्तव्यमित्यर्थः ॥ या यजमानस्य पत्नी साभियावहन्ति । १२ । यो वा कश्चिदविद्यमानायाम् | १३ | अविद्यमानायकवादिया निमितमामंनिहिताया सभारे च तथा इत्यर्थी विशेषात् । वच्छति व पत्यभाये तेजश्रादि लुप्यत इति । ननु भन्नौवस्यामिहान अवति । युक्ता मे यशमन्यासाता इत्यादिना कर्मणः पनी दावे कनैव न संत । मैदम् । कर्म न ले ले संहतं स्यात् । कुतः । saferi मे यज्ञfeति estee स्वामित्वयापनाच म पत्याः तया ब्रोहियवस्थापयः कपालपत्नीन्थति तस्याः प्रसि द्वाङ्गसंमभिव्याचाराच ॥ तथा कर्मचोदना श्रपि यजमानमेवाधि- कुन्ति न पत्नी | यथा वसन्ते ब्राह्मणेऽभिमादधीताग्निहोत्रं जुहुयादर्शपूर्णमासाभ्यां यजेत खर्गकाम इत्यादि। बहृचत्राह्मणे पोत तसाहपोको ऽयग्निहोत्रमाइरेदितिः ॥ किं चोहाटितभे- तत्कल्यान्तरकारैः पत्न्यभावे ऽव्यसिद्भावं वदद्भिः | भारद्वाजस्तावत् ऋथ यथपनीकः स्यादुभान्यों तख संस्कार श्रौपासनानिहाजाभ्या- मिति। तथा च तलवकारचल्ये जैमिनिः आहिताङ्गेश्चेत्पूर्व आया सियत तो निर्मन्येन दत्तपनेन वेति । तथाहार्येणनाहितागि