पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापातम्यीये श्रीचे । उचैः समाहन्तवा इति संमेष्यति । १ । समाहन्त समारुन्तन्थम् ॥ - कुदरुपति मधुमित इत्यासी इमानमादायेषमा- वदोर्जमावदेति हृषदुपले समाहन्ति । २ । दृषखोयला व दुषरुपलम् । तसिम्ममाहन्ति । तत्र तु 3 डिर्डयदि सदुपया चिः संचारकत्वः संघा सञ्चायुक्त अन्य विषदि सदुपयाची च शिवामंचारमेक: संचारणीयः दिराहत्या नवहत्व: ममाहजनं संपादयति । यत्र यातितोपक्रम: पर्यायान्तरखे येके || समाइननं दैतह- पारार्थीयादवदितम्ले निवर्तते । यथोकं भरदाजेन अमति द्रव्ये कर्मलेोपो यथा को मनामननाथेभ्यो नियनमिति ॥ साविण वा सम्यामादाय तथा समाहन्ति । ४ । सावित्री देवस्थ त्वयादिः । स यत्रादानार्थरूचादद् इति मन्त्रान्तः चाददइदख आदद ऋतस्य त्वा शाददे ग्रावेत्यादिलिङ्गात् || वर्षद्धमतीति पुरस्ताकूर्यमुपाहत्युत्तरतो वा । ५ पुरस्तादुलूखलक्ष्योपोहत्युषयच्छति ॥ वर्षवृद्धा स्पेत्यभिमन्व्य प्रति त्वा वर्षeङ वेचित्यु- दपति । है । पुरोडाशौयानिति शेषः ॥