पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे स्थर्थः ॥ अथापरा व्याख्या। कैश्चित्कल्पकारैरुतं चतुरो मुष्टीनिरु- प्यान्दोय्यैवमुत्तर निर्वपतीति। तन्निरासायोच्यते चतुरो मुष्टोन्नि रुप्प तनः सर्वेव्वपि हविःषु निरुतेन्वन्चोय तत इदं देवानामित्यभि स्मृणतीति ।। चतुरेर मुष्टोन्निस्येत्यनेन यत्र चतुर्मुष्टिनिर्वाापस्तत्रैवान्या- वापो नान्यत्र । तस्मादातिथ्यायामन्यावापो न विद्यत इत्युक्त भव- ति। तथा च सवनौयेष्वनुवदिष्यति निरुतेष्वन्चोथेदं देवानाभित्ये- तदादि कर्म प्रतिपद्यत इति ॥ स्फात्यै त्वा नाराव्या इति निरुप्तानेवाभिमन्येदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्ययमिति प्राङ् पेक्षते । ३ । निरुतानेव भावशिष्टान्। उपनिकम्य किचिचलिया ॥ सुवरभिविख्येषमिति सर्व विहारमनुवीक्षते | वैश्वा नर ज्योतिरित्याहवनीयं स्वाहा द्यावापृथिवीभ्यामिति कन्नानभिमन्य हन्तां दुर्गा यावापृथिव्योरिति प्रत्य- वराचोर्वन्तरिक्षमन्विहीति हरति । ४ । अदित्यास्त्वोपस्थे सादयामोत्यपरेण गार्हपत्यं यथा- देवतमुपसायति । ५१ यथादेवतमिति उतनादुत्तरापि देवतानुक्रमणीया। तत्र तु मल- माध्यामाग्यश्चत्वादिपरिणतमन्नौयते क्याने ध्व्य रचस्खामो-