पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तबीये श्री । यच्छन्ता पश्चेति सुष्टिं गृहीत्वा सुचि सुष्टिमो देवस्थ स्वेत्यनुत्यामये जुष्टं निर्वपामीति निर्यजुषा मूण चतुर्थम् । १२ । • निर्व॑पतीत्यन्वयः ॥ मूर्ति सप्तदशी कण्डिका । एवमुत्तर यथादेवतमग्नीषोमाभ्यामिति पौर्णमा- स्वाम् । इन्द्रामिथ्यामित्यमावास्यायाम् | १ पूर्वेण सह निर्वाय उत्तर विभागवचनात् । संनयद सामयाजिमो- रेन्द्राषिोमोनिवृत्तिर्यथादेवतमिति वचनात् । यथादेवतमित्य- "नेनैव सिद्धे पुनरगोषोमाभ्यामिति वचनं क्रमप्राप्त मन्त्रविनियोगार्थं इन्द्राग्निभ्यामिति तु शाखान्तरमन्त्रप्रदर्शनार्थम् । अथवा यथादेव- • तमित्यस्यैव व्याकरणार्थमुभयमित्यलमतिलेशेन ॥ तचासोमवाजिनः मानाव्यामोधोमोयविकारानपि नेच्छन्ति चोदकमा प्रमेषामपि महा- तिधर्म सामोत्तर कालभाविवमिति । यथाहर्मोमांसकाः मानाया- ग्रीषोमोयविकारा ऊर्ध्वं सोमात्मकृतिवदिति। पशुतु वना- विष्यति ॥ चतुरो मुष्टीनिरुय निरुप्तेषन्वोप्येदं देवानामिति निरुतानभिमुशति । इदमु नः सहेत्यवशिष्टान् । २ पुनश्चतुर्मुष्टियक्षता प्रतिदक्तमन्वावापः । निरुत्रेष्विति निरुतैरेव षहे- GARKL