पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये श्रौतसूत्रे । प्रोमो यं रथामिति ॥ तृ तु मानतन्त्रे योग्यान्वयमपि वायात्रामुष इति म्याथेनासथान्यमिति रचस्मेति पुनः प्र योगः ॥ आहवनीय वा अचाहनीये अपयति । ६ । आइवनीयमपरेपोसादयतीत्यन्वयः ॥ यदि पात्या निर्वषेदक्षिणतः स्फामुपधाय तस्यां स वीच्छकटमलाञ्जपेत् । ७ । यदिन विपविधिरनुवादरूपः । पाचा पुगेडाशौ- यामोग्य ना शकटय्यानम्यानमारम्य मन्याचपेत् । कम्पविलापाजीप इत्यर्थः ॥ सर्वी निति इत्याशी कण्डिका कायम होण्यामप आनीय पूर्ववपू याभिमत्य शिष्यानोति ब्रह्माणमामव्य देवस्य त्वत्वमुद्रुत्वामये वो जुष्टं प्राक्षामोति यथादेवतं हवि स्विः प्रोक्षनानिमभिप्रोक्षेत् । १ । शुका धान्यपुकानि । सान्त्रोचणे संख्यायुकेति न्यायात चिर्व- जुषेत्यवचनाच || पं च साविवादिगोषोमाभ्यामित्यन्तः पौर्णमासे । दर्भे तु देवतायनादिकर्तव्यो यग्राइवतमिति वचनात्। केचित्तु