पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलथ्वीये श्रौतसूत्रे नेञ्जयन्ति नेलयन्त्या संस्थातादर्भरभिच्छाद्य । ११ । तो दरभिच्छाद्या संस्थानावेजयन्ति न कम्पयन्ति । भेलयन्ति नान्यच प्रेरयन्ति ॥ ता आहताः पिटसंयत्रनाथी: तत्रामा विभिन योगात्। दृष्टाथी भविष्यन्ति न लदृष्टार्थीः दृष्टे संभवत्यदृष्टकल्प- नानवकाशात् पशुपमदादिषु संयवनाभावेन द्वारा दर्शनास | यथा तंत्रतचाह पवित्रे छला यजमान वार्थ यच्छति सप्रेभ्यति वाग्यतः पात्राणि संशतीति च। दृष्टिविधे तु पथ Hea fu वचनादित्यविरोधः। तचापि परपुराडाशाथी भविष्यन्ति । तस्मा- रोडवतन्त्र एवं प्रणता नान्यचेत सिद्धं भवति ॥ मतं नाम रक्षामाभ्यादिद्वारा यशरचार्यवेन स्तवनात पाक- यञ्चेष्वपि तरिधानाच॥ अदृष्टार्था एवं सत्यः प्रभुत्वात्यवमायापि समर्थन्ते तसाइमिहत्तिः सर्वत्रेति ॥ तदुक भारद्वाजेन सर्वसंस्थासु वा प्रखता इति ॥ संविशन्तां देवीर्विशः पाचाणि देवaaran इति समविदेश पाणिना पाचाणि संश्य। १२ । इति षोडशी काण्डका | वानस्पत्यासि दक्षाय त्वेत्यग्निहेरचडवणीमादत्त वेषाय त्वेति शूर्यम् । १ । समानदेशाला यहनामपि महात्समर्शममन्त्री बहुभिधायित्वात् । देशभेद भावतेते ॥ तथा च भारद्वाजः मन्त्रव्यवाये मन्त्रावासो