पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतीये श्रौतसूत्रे द्रव्यपृथक्के अर्थश्यक देशपृथक्को चेति ॥ तस्य वादितचतुर्णां पदानां पानाभिधायिवादितौ पात्रै कलात्वयोर्यथार्थमूहः ॥ प्रत्युष्टं रक्षः प्रत्युष्टा घरातय इत्याहवनीये गाई- पत्ये वा प्रतितप्य यजमान हविर्निर्वस्या मीत्यामन्त्र- यते । २ । यजमानमिति शेषः ॥ प्रवसत्यमे हविनिर्वश्यामोति । ३ । अवसति यजमाने ऽग्निमामन्त्रयते ॥ उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति ॥ ४ ॥ एकटाय शकर्ट प्रति ॥ अपरेख गार्हपत्यं प्रागोषमुदगोषं वा नवयुगं शक- टमवस्थितं भवति व्रीहिमद्यवमदा । ५ • मुक्तानुहुकमपि न युगमेवावतिष्ठते ॥ धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां वा । ६ । धूरिति थुमच्छिद्रयोरन्तरालमाख्यायते । ते द्वे भवता युग तयो- रन्यतरामभिम्दृशति नोभयम् । यखत्र कैश्चिदर्शपूर्णमामवद्धरावभि येति लिङ्गविरोधश्वोदितः स तु तत्र मन्त्रमायातिदेार्थ तया तत्रैव परिहरिष्यते ॥ त्वं देवानामसि सखितममित्युत्तरामीषामालभ्य जप- ति॥७॥