पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्लीये श्रौतसूत्रे । उपविलं चमसं पुरथित्वा प्रेक्षणीव दुन्यूयाभिमन्य ब्रह्मन्नपः प्रोष्यामि यजमान वार्च यच्छेति संमेष्यति उपविलमा बिलसमपात | सर्वत्र प्रसव उक्त करोति । प्रवर अनुज्ञा ॥ प्रणीयमानासु बाचं यच्छतो ध्वर्युर्यजमानश्था दृषि- वाग्यमन व्याख्यातम् ॥ को वः प्रणयति स वः प्रणयत्वमा देवीः प्रणयानि यज्ञं संसादयन्तु नः । इरं मदन्तीतष्ठा उदाकुः सह- खपोष यजमाने न्यश्वतीरिति समं प्राणधीरयमाणः रुपयेनोपसंग्रह्याविषिश्चहरति । ८ । समकथा संमितं स्फ्येनेोपसंद्ध स्फोन चमसमुपश्लेष्य || पृथिवीं मनसा ध्यायति । ८ । व्याख्यातः पर्वण ॥ को वो युक्ति से वो युनक्वित्युत्तरेणाहवनीयमसं- सृष्टा दर्भेषु सादयति । १०। अमाटर स्थान्तरेश ||