पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यातये । अत्र पूर्वदत्पवित्रे करोति यदि न संनयति अच पाचप्रयोगान्ते ।। संनयतस्तु ते विभवतः | २ अनयतस्तु ये सायंदोहार्थे ते एवाद्यापि कर्मणे प्रभवतः ॥ वानस्पत्यो ऽसि देवेभ्यः शुन्धस्वेति प्रणोताप्रणयन चमसमद्भिः परिक्षालयति तूष्ण कंस मृवायं च । कसेन प्रणयेद्रह्मवर्चसकामस्य सम्मयेन प्रतिष्ठाकामस्य गोदोहनेन पशुकामस्य । अपरेख गार्हपत्यं पदिषा- न्तर्हितं चमस निघाय तस्मिन्को वो गृह्णाति स वो क्षातु कस्मै वो गृह्णामि तस्मै वो ग्रहामि पोषाय व इत्यय आनयति । ३। अपो गृहन्यहोष्यंश्च पृथिवीं मनसा ध्यायति ।8 अमेति वचमात्र वाचा कोर्तयति ध्यानं चाच पृथिष्ठापो पीव्यामोतिः विशिष्टप्रकार केचिदिष्यन्ति । न तदादृत्यम् । यत्र र विशिष्टश्यानमाथायी मन्यते तव स्वयं विशेषं दर्शयति यथा वायविडा ते मातेति बाये मनमा ध्यायेत्। यददश्चन्द्रमसि कृष्णं तरिस्थिति मनमा ध्यायति । राचा वार्पयामीति देव्य मनचा ॐध्यायवित्यादि । श्रतः केवलेषु ध्यागविधिषु न कचिदिशेष इति ॥