पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५. १४.] व्यापस्तम्वीये श्रौतसूत्रे सर्वेषामलाभे तेषामन्यतमेनापि सर्वाः सुचः कारयेत्। स्रुग्यह- मोन स्रुवो ऽपि ते सुचः संमार्टि सुवमय इति लिङ्गात् एताव- मदतामिति लिङ्गा बाहुमात्यो अनिमात्यो बाग्राग्रास्त्वत्तोबिला हंस- अग्रभाग ऽयं मुखं यास ता अग्रायाः । भागे दिलं यासा ताखको बिला। इंसमुखमिव सुखं यामी ना हंसमुख्यः । कर्तव्या इति शेष ॥ वायमपुच्छा हंसमुखप्रसेचना इति भारद्वाजः । तथाङ्गुष्टपर्वमाचविलः सुषो भवत्यर्धमादेशमात्र बिलाः सुच इति च॥ रुपयः शम्या प्राशिवहरणमिति खादिराणि । १३ । रुयो ऽस्याकृतिरादशीकृति प्राशिचहरणं चमसाकृति वेति कात्या यनः । शम्बाकृतिः समाख्यया व्याख्याता बाडमात्रा: परिषयः सम्या ऐति भारद्वाजः । तथास्यधिकारे चत्वारो sटका: अभ्येति कात्यायनः ॥ वारणान्यहोमार्थानि भवन्ति । १४ । इति पञ्चदशौकण्डिका